B 152-1 Śivārcanacandrikā

Manuscript culture infobox

Filmed in: B 152/1
Title: Śivārcanacandrikā
Dimensions: 36.5 x 10 cm x 16 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/149
Remarks:


Reel No. B 152/1

Inventory No. 66679

Title Śivārcanacandrikā

Remarks the 8th prakāśa

Author Śrīnivāsabhaṭṭa

Subject Śaivatatra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 36.5 x 10 cm

Binding Hole none

Folios 16 (fols. 72–87)

Lines per Folio 9

Foliation figures in the middle of the right margin

Place of Deposit NAK

Accession No. 1/149

Manuscript Features

Excerpts

Beginning

bhāvanayā vinyasya svaśarīram aṃsadvayorudvayakalpitapādacatu[[ṣṭha]]yaṃ mukhanābhipāṇidvayakalpitagātracatuṣṭhayaṃ, ratnasiṃhāsanaṃ dhyātvā dakṣiṇāṃse dharmmāya vāvāṃse(!), jñānāya || (fol. 62r1–2)

End

tathā hṛdy api karttavyā sarvvāś ca pratipattaye ||
iti jalapravāhanādau prāyopavaśagataḥ | yataḥ ||
anyac ca sarvvam iti || maitraprasādhanaṃ dantadhāvanātiriktam ity arthaḥ || maitrādīnāṃ mānasā saṃbhavāt ||

sundarācāryyaśiṣyeṇa, śrīnivāsena dhīmatā |
candrikāyāṃ praṇītāyāṃ prakāśo gamad aṣṭamaḥ ||    || (fol. 87v1–2)

Colophon

iti śrīsundarācāryyacaraṇāravindadvandvāntevāsinā śrīśrīnivāsabhaṭṭena viracitāyāṃ śrīśivārccanacandrikāyāṃm aṣṭamaḥ prakāśaḥ ||    || (fol. 87v3; the rest of the folio is blanc)

Microfilm Details

Reel No. B 152/1

Date of Filming 05-11-1971

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG/MD

Date 04-07-2013