B 152-1 Śivārcanacandrikā
Manuscript culture infobox
Filmed in: B 152/1
Title: Śivārcanacandrikā
Dimensions: 36.5 x 10 cm x 16 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/149
Remarks:
Reel No. B 152/1
Inventory No. 66679
Title Śivārcanacandrikā
Remarks the 8th prakāśa
Author Śrīnivāsabhaṭṭa
Subject Śaivatatra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 36.5 x 10 cm
Binding Hole none
Folios 16 (fols. 72–87)
Lines per Folio 9
Foliation figures in the middle of the right margin
Place of Deposit NAK
Accession No. 1/149
Manuscript Features
Excerpts
Beginning
bhāvanayā vinyasya svaśarīram aṃsadvayorudvayakalpitapādacatu[[ṣṭha]]yaṃ mukhanābhipāṇidvayakalpitagātracatuṣṭhayaṃ, ratnasiṃhāsanaṃ dhyātvā dakṣiṇāṃse dharmmāya vāvāṃse(!), jñānāya || (fol. 62r1–2)
End
tathā hṛdy api karttavyā sarvvāś ca pratipattaye ||
iti jalapravāhanādau prāyopavaśagataḥ | yataḥ ||
anyac ca sarvvam iti || maitraprasādhanaṃ dantadhāvanātiriktam ity arthaḥ || maitrādīnāṃ mānasā saṃbhavāt ||
sundarācāryyaśiṣyeṇa, śrīnivāsena dhīmatā |
candrikāyāṃ praṇītāyāṃ prakāśo gamad aṣṭamaḥ || || (fol. 87v1–2)
Colophon
iti śrīsundarācāryyacaraṇāravindadvandvāntevāsinā śrīśrīnivāsabhaṭṭena viracitāyāṃ śrīśivārccanacandrikāyāṃm aṣṭamaḥ prakāśaḥ || || (fol. 87v3; the rest of the folio is blanc)
Microfilm Details
Reel No. B 152/1
Date of Filming 05-11-1971
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG/MD
Date 04-07-2013